Declension table of ?śucyadakṣa

Deva

NeuterSingularDualPlural
Nominativeśucyadakṣam śucyadakṣe śucyadakṣāṇi
Vocativeśucyadakṣa śucyadakṣe śucyadakṣāṇi
Accusativeśucyadakṣam śucyadakṣe śucyadakṣāṇi
Instrumentalśucyadakṣeṇa śucyadakṣābhyām śucyadakṣaiḥ
Dativeśucyadakṣāya śucyadakṣābhyām śucyadakṣebhyaḥ
Ablativeśucyadakṣāt śucyadakṣābhyām śucyadakṣebhyaḥ
Genitiveśucyadakṣasya śucyadakṣayoḥ śucyadakṣāṇām
Locativeśucyadakṣe śucyadakṣayoḥ śucyadakṣeṣu

Compound śucyadakṣa -

Adverb -śucyadakṣam -śucyadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria