Declension table of ?śucyadakṣa

Deva

MasculineSingularDualPlural
Nominativeśucyadakṣaḥ śucyadakṣau śucyadakṣāḥ
Vocativeśucyadakṣa śucyadakṣau śucyadakṣāḥ
Accusativeśucyadakṣam śucyadakṣau śucyadakṣān
Instrumentalśucyadakṣeṇa śucyadakṣābhyām śucyadakṣaiḥ śucyadakṣebhiḥ
Dativeśucyadakṣāya śucyadakṣābhyām śucyadakṣebhyaḥ
Ablativeśucyadakṣāt śucyadakṣābhyām śucyadakṣebhyaḥ
Genitiveśucyadakṣasya śucyadakṣayoḥ śucyadakṣāṇām
Locativeśucyadakṣe śucyadakṣayoḥ śucyadakṣeṣu

Compound śucyadakṣa -

Adverb -śucyadakṣam -śucyadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria