Declension table of ?śucyācāra

Deva

NeuterSingularDualPlural
Nominativeśucyācāram śucyācāre śucyācārāṇi
Vocativeśucyācāra śucyācāre śucyācārāṇi
Accusativeśucyācāram śucyācāre śucyācārāṇi
Instrumentalśucyācāreṇa śucyācārābhyām śucyācāraiḥ
Dativeśucyācārāya śucyācārābhyām śucyācārebhyaḥ
Ablativeśucyācārāt śucyācārābhyām śucyācārebhyaḥ
Genitiveśucyācārasya śucyācārayoḥ śucyācārāṇām
Locativeśucyācāre śucyācārayoḥ śucyācāreṣu

Compound śucyācāra -

Adverb -śucyācāram -śucyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria