Declension table of ?śucivana

Deva

NeuterSingularDualPlural
Nominativeśucivanam śucivane śucivanāni
Vocativeśucivana śucivane śucivanāni
Accusativeśucivanam śucivane śucivanāni
Instrumentalśucivanena śucivanābhyām śucivanaiḥ
Dativeśucivanāya śucivanābhyām śucivanebhyaḥ
Ablativeśucivanāt śucivanābhyām śucivanebhyaḥ
Genitiveśucivanasya śucivanayoḥ śucivanānām
Locativeśucivane śucivanayoḥ śucivaneṣu

Compound śucivana -

Adverb -śucivanam -śucivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria