Declension table of ?śucivṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśucivṛkṣaḥ śucivṛkṣau śucivṛkṣāḥ
Vocativeśucivṛkṣa śucivṛkṣau śucivṛkṣāḥ
Accusativeśucivṛkṣam śucivṛkṣau śucivṛkṣān
Instrumentalśucivṛkṣeṇa śucivṛkṣābhyām śucivṛkṣaiḥ śucivṛkṣebhiḥ
Dativeśucivṛkṣāya śucivṛkṣābhyām śucivṛkṣebhyaḥ
Ablativeśucivṛkṣāt śucivṛkṣābhyām śucivṛkṣebhyaḥ
Genitiveśucivṛkṣasya śucivṛkṣayoḥ śucivṛkṣāṇām
Locativeśucivṛkṣe śucivṛkṣayoḥ śucivṛkṣeṣu

Compound śucivṛkṣa -

Adverb -śucivṛkṣam -śucivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria