Declension table of śucitva

Deva

NeuterSingularDualPlural
Nominativeśucitvam śucitve śucitvāni
Vocativeśucitva śucitve śucitvāni
Accusativeśucitvam śucitve śucitvāni
Instrumentalśucitvena śucitvābhyām śucitvaiḥ
Dativeśucitvāya śucitvābhyām śucitvebhyaḥ
Ablativeśucitvāt śucitvābhyām śucitvebhyaḥ
Genitiveśucitvasya śucitvayoḥ śucitvānām
Locativeśucitve śucitvayoḥ śucitveṣu

Compound śucitva -

Adverb -śucitvam -śucitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria