Declension table of śucitā

Deva

FeminineSingularDualPlural
Nominativeśucitā śucite śucitāḥ
Vocativeśucite śucite śucitāḥ
Accusativeśucitām śucite śucitāḥ
Instrumentalśucitayā śucitābhyām śucitābhiḥ
Dativeśucitāyai śucitābhyām śucitābhyaḥ
Ablativeśucitāyāḥ śucitābhyām śucitābhyaḥ
Genitiveśucitāyāḥ śucitayoḥ śucitānām
Locativeśucitāyām śucitayoḥ śucitāsu

Adverb -śucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria