Declension table of ?śucismitā

Deva

FeminineSingularDualPlural
Nominativeśucismitā śucismite śucismitāḥ
Vocativeśucismite śucismite śucismitāḥ
Accusativeśucismitām śucismite śucismitāḥ
Instrumentalśucismitayā śucismitābhyām śucismitābhiḥ
Dativeśucismitāyai śucismitābhyām śucismitābhyaḥ
Ablativeśucismitāyāḥ śucismitābhyām śucismitābhyaḥ
Genitiveśucismitāyāḥ śucismitayoḥ śucismitānām
Locativeśucismitāyām śucismitayoḥ śucismitāsu

Adverb -śucismitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria