Declension table of ?śucismita

Deva

NeuterSingularDualPlural
Nominativeśucismitam śucismite śucismitāni
Vocativeśucismita śucismite śucismitāni
Accusativeśucismitam śucismite śucismitāni
Instrumentalśucismitena śucismitābhyām śucismitaiḥ
Dativeśucismitāya śucismitābhyām śucismitebhyaḥ
Ablativeśucismitāt śucismitābhyām śucismitebhyaḥ
Genitiveśucismitasya śucismitayoḥ śucismitānām
Locativeśucismite śucismitayoḥ śucismiteṣu

Compound śucismita -

Adverb -śucismitam -śucismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria