Declension table of ?śucismita

Deva

MasculineSingularDualPlural
Nominativeśucismitaḥ śucismitau śucismitāḥ
Vocativeśucismita śucismitau śucismitāḥ
Accusativeśucismitam śucismitau śucismitān
Instrumentalśucismitena śucismitābhyām śucismitaiḥ śucismitebhiḥ
Dativeśucismitāya śucismitābhyām śucismitebhyaḥ
Ablativeśucismitāt śucismitābhyām śucismitebhyaḥ
Genitiveśucismitasya śucismitayoḥ śucismitānām
Locativeśucismite śucismitayoḥ śucismiteṣu

Compound śucismita -

Adverb -śucismitam -śucismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria