Declension table of ?śucisamācāra

Deva

NeuterSingularDualPlural
Nominativeśucisamācāram śucisamācāre śucisamācārāṇi
Vocativeśucisamācāra śucisamācāre śucisamācārāṇi
Accusativeśucisamācāram śucisamācāre śucisamācārāṇi
Instrumentalśucisamācāreṇa śucisamācārābhyām śucisamācāraiḥ
Dativeśucisamācārāya śucisamācārābhyām śucisamācārebhyaḥ
Ablativeśucisamācārāt śucisamācārābhyām śucisamācārebhyaḥ
Genitiveśucisamācārasya śucisamācārayoḥ śucisamācārāṇām
Locativeśucisamācāre śucisamācārayoḥ śucisamācāreṣu

Compound śucisamācāra -

Adverb -śucisamācāram -śucisamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria