Declension table of ?śucisamācāra

Deva

MasculineSingularDualPlural
Nominativeśucisamācāraḥ śucisamācārau śucisamācārāḥ
Vocativeśucisamācāra śucisamācārau śucisamācārāḥ
Accusativeśucisamācāram śucisamācārau śucisamācārān
Instrumentalśucisamācāreṇa śucisamācārābhyām śucisamācāraiḥ śucisamācārebhiḥ
Dativeśucisamācārāya śucisamācārābhyām śucisamācārebhyaḥ
Ablativeśucisamācārāt śucisamācārābhyām śucisamācārebhyaḥ
Genitiveśucisamācārasya śucisamācārayoḥ śucisamācārāṇām
Locativeśucisamācāre śucisamācārayoḥ śucisamācāreṣu

Compound śucisamācāra -

Adverb -śucisamācāram -śucisamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria