Declension table of ?śucisaṅkṣaya

Deva

MasculineSingularDualPlural
Nominativeśucisaṅkṣayaḥ śucisaṅkṣayau śucisaṅkṣayāḥ
Vocativeśucisaṅkṣaya śucisaṅkṣayau śucisaṅkṣayāḥ
Accusativeśucisaṅkṣayam śucisaṅkṣayau śucisaṅkṣayān
Instrumentalśucisaṅkṣayeṇa śucisaṅkṣayābhyām śucisaṅkṣayaiḥ śucisaṅkṣayebhiḥ
Dativeśucisaṅkṣayāya śucisaṅkṣayābhyām śucisaṅkṣayebhyaḥ
Ablativeśucisaṅkṣayāt śucisaṅkṣayābhyām śucisaṅkṣayebhyaḥ
Genitiveśucisaṅkṣayasya śucisaṅkṣayayoḥ śucisaṅkṣayāṇām
Locativeśucisaṅkṣaye śucisaṅkṣayayoḥ śucisaṅkṣayeṣu

Compound śucisaṅkṣaya -

Adverb -śucisaṅkṣayam -śucisaṅkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria