Declension table of ?śuciratha

Deva

MasculineSingularDualPlural
Nominativeśucirathaḥ śucirathau śucirathāḥ
Vocativeśuciratha śucirathau śucirathāḥ
Accusativeśuciratham śucirathau śucirathān
Instrumentalśucirathena śucirathābhyām śucirathaiḥ śucirathebhiḥ
Dativeśucirathāya śucirathābhyām śucirathebhyaḥ
Ablativeśucirathāt śucirathābhyām śucirathebhyaḥ
Genitiveśucirathasya śucirathayoḥ śucirathānām
Locativeśucirathe śucirathayoḥ śuciratheṣu

Compound śuciratha -

Adverb -śuciratham -śucirathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria