Declension table of ?śucipraṇī

Deva

FeminineSingularDualPlural
Nominativeśucipraṇī śucipraṇyau śucipraṇyaḥ
Vocativeśucipraṇi śucipraṇyau śucipraṇyaḥ
Accusativeśucipraṇīm śucipraṇyau śucipraṇīḥ
Instrumentalśucipraṇyā śucipraṇībhyām śucipraṇībhiḥ
Dativeśucipraṇyai śucipraṇībhyām śucipraṇībhyaḥ
Ablativeśucipraṇyāḥ śucipraṇībhyām śucipraṇībhyaḥ
Genitiveśucipraṇyāḥ śucipraṇyoḥ śucipraṇīnām
Locativeśucipraṇyām śucipraṇyoḥ śucipraṇīṣu

Compound śucipraṇi - śucipraṇī -

Adverb -śucipraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria