Declension table of ?śucimallikā

Deva

FeminineSingularDualPlural
Nominativeśucimallikā śucimallike śucimallikāḥ
Vocativeśucimallike śucimallike śucimallikāḥ
Accusativeśucimallikām śucimallike śucimallikāḥ
Instrumentalśucimallikayā śucimallikābhyām śucimallikābhiḥ
Dativeśucimallikāyai śucimallikābhyām śucimallikābhyaḥ
Ablativeśucimallikāyāḥ śucimallikābhyām śucimallikābhyaḥ
Genitiveśucimallikāyāḥ śucimallikayoḥ śucimallikānām
Locativeśucimallikāyām śucimallikayoḥ śucimallikāsu

Adverb -śucimallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria