Declension table of ?śucikranda

Deva

NeuterSingularDualPlural
Nominativeśucikrandam śucikrande śucikrandāni
Vocativeśucikranda śucikrande śucikrandāni
Accusativeśucikrandam śucikrande śucikrandāni
Instrumentalśucikrandena śucikrandābhyām śucikrandaiḥ
Dativeśucikrandāya śucikrandābhyām śucikrandebhyaḥ
Ablativeśucikrandāt śucikrandābhyām śucikrandebhyaḥ
Genitiveśucikrandasya śucikrandayoḥ śucikrandānām
Locativeśucikrande śucikrandayoḥ śucikrandeṣu

Compound śucikranda -

Adverb -śucikrandam -śucikrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria