Declension table of ?śucikranda

Deva

MasculineSingularDualPlural
Nominativeśucikrandaḥ śucikrandau śucikrandāḥ
Vocativeśucikranda śucikrandau śucikrandāḥ
Accusativeśucikrandam śucikrandau śucikrandān
Instrumentalśucikrandena śucikrandābhyām śucikrandaiḥ śucikrandebhiḥ
Dativeśucikrandāya śucikrandābhyām śucikrandebhyaḥ
Ablativeśucikrandāt śucikrandābhyām śucikrandebhyaḥ
Genitiveśucikrandasya śucikrandayoḥ śucikrandānām
Locativeśucikrande śucikrandayoḥ śucikrandeṣu

Compound śucikranda -

Adverb -śucikrandam -śucikrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria