Declension table of ?śucikāmā

Deva

FeminineSingularDualPlural
Nominativeśucikāmā śucikāme śucikāmāḥ
Vocativeśucikāme śucikāme śucikāmāḥ
Accusativeśucikāmām śucikāme śucikāmāḥ
Instrumentalśucikāmayā śucikāmābhyām śucikāmābhiḥ
Dativeśucikāmāyai śucikāmābhyām śucikāmābhyaḥ
Ablativeśucikāmāyāḥ śucikāmābhyām śucikāmābhyaḥ
Genitiveśucikāmāyāḥ śucikāmayoḥ śucikāmānām
Locativeśucikāmāyām śucikāmayoḥ śucikāmāsu

Adverb -śucikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria