Declension table of ?śucikāma

Deva

MasculineSingularDualPlural
Nominativeśucikāmaḥ śucikāmau śucikāmāḥ
Vocativeśucikāma śucikāmau śucikāmāḥ
Accusativeśucikāmam śucikāmau śucikāmān
Instrumentalśucikāmena śucikāmābhyām śucikāmaiḥ śucikāmebhiḥ
Dativeśucikāmāya śucikāmābhyām śucikāmebhyaḥ
Ablativeśucikāmāt śucikāmābhyām śucikāmebhyaḥ
Genitiveśucikāmasya śucikāmayoḥ śucikāmānām
Locativeśucikāme śucikāmayoḥ śucikāmeṣu

Compound śucikāma -

Adverb -śucikāmam -śucikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria