Declension table of ?śucikā

Deva

FeminineSingularDualPlural
Nominativeśucikā śucike śucikāḥ
Vocativeśucike śucike śucikāḥ
Accusativeśucikām śucike śucikāḥ
Instrumentalśucikayā śucikābhyām śucikābhiḥ
Dativeśucikāyai śucikābhyām śucikābhyaḥ
Ablativeśucikāyāḥ śucikābhyām śucikābhyaḥ
Genitiveśucikāyāḥ śucikayoḥ śucikānām
Locativeśucikāyām śucikayoḥ śucikāsu

Adverb -śucikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria