Declension table of ?śucijihvā

Deva

FeminineSingularDualPlural
Nominativeśucijihvā śucijihve śucijihvāḥ
Vocativeśucijihve śucijihve śucijihvāḥ
Accusativeśucijihvām śucijihve śucijihvāḥ
Instrumentalśucijihvayā śucijihvābhyām śucijihvābhiḥ
Dativeśucijihvāyai śucijihvābhyām śucijihvābhyaḥ
Ablativeśucijihvāyāḥ śucijihvābhyām śucijihvābhyaḥ
Genitiveśucijihvāyāḥ śucijihvayoḥ śucijihvānām
Locativeśucijihvāyām śucijihvayoḥ śucijihvāsu

Adverb -śucijihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria