Declension table of ?śucijihva

Deva

NeuterSingularDualPlural
Nominativeśucijihvam śucijihve śucijihvāni
Vocativeśucijihva śucijihve śucijihvāni
Accusativeśucijihvam śucijihve śucijihvāni
Instrumentalśucijihvena śucijihvābhyām śucijihvaiḥ
Dativeśucijihvāya śucijihvābhyām śucijihvebhyaḥ
Ablativeśucijihvāt śucijihvābhyām śucijihvebhyaḥ
Genitiveśucijihvasya śucijihvayoḥ śucijihvānām
Locativeśucijihve śucijihvayoḥ śucijihveṣu

Compound śucijihva -

Adverb -śucijihvam -śucijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria