Declension table of ?śucijanman

Deva

NeuterSingularDualPlural
Nominativeśucijanma śucijanmanī śucijanmāni
Vocativeśucijanman śucijanma śucijanmanī śucijanmāni
Accusativeśucijanma śucijanmanī śucijanmāni
Instrumentalśucijanmanā śucijanmabhyām śucijanmabhiḥ
Dativeśucijanmane śucijanmabhyām śucijanmabhyaḥ
Ablativeśucijanmanaḥ śucijanmabhyām śucijanmabhyaḥ
Genitiveśucijanmanaḥ śucijanmanoḥ śucijanmanām
Locativeśucijanmani śucijanmanoḥ śucijanmasu

Compound śucijanma -

Adverb -śucijanma -śucijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria