Declension table of ?śucijanman

Deva

MasculineSingularDualPlural
Nominativeśucijanmā śucijanmānau śucijanmānaḥ
Vocativeśucijanman śucijanmānau śucijanmānaḥ
Accusativeśucijanmānam śucijanmānau śucijanmanaḥ
Instrumentalśucijanmanā śucijanmabhyām śucijanmabhiḥ
Dativeśucijanmane śucijanmabhyām śucijanmabhyaḥ
Ablativeśucijanmanaḥ śucijanmabhyām śucijanmabhyaḥ
Genitiveśucijanmanaḥ śucijanmanoḥ śucijanmanām
Locativeśucijanmani śucijanmanoḥ śucijanmasu

Compound śucijanma -

Adverb -śucijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria