Declension table of ?śucīvatī

Deva

FeminineSingularDualPlural
Nominativeśucīvatī śucīvatyau śucīvatyaḥ
Vocativeśucīvati śucīvatyau śucīvatyaḥ
Accusativeśucīvatīm śucīvatyau śucīvatīḥ
Instrumentalśucīvatyā śucīvatībhyām śucīvatībhiḥ
Dativeśucīvatyai śucīvatībhyām śucīvatībhyaḥ
Ablativeśucīvatyāḥ śucīvatībhyām śucīvatībhyaḥ
Genitiveśucīvatyāḥ śucīvatyoḥ śucīvatīnām
Locativeśucīvatyām śucīvatyoḥ śucīvatīṣu

Compound śucīvati - śucīvatī -

Adverb -śucīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria