Declension table of ?śucibhrājasā

Deva

FeminineSingularDualPlural
Nominativeśucibhrājasā śucibhrājase śucibhrājasāḥ
Vocativeśucibhrājase śucibhrājase śucibhrājasāḥ
Accusativeśucibhrājasām śucibhrājase śucibhrājasāḥ
Instrumentalśucibhrājasayā śucibhrājasābhyām śucibhrājasābhiḥ
Dativeśucibhrājasāyai śucibhrājasābhyām śucibhrājasābhyaḥ
Ablativeśucibhrājasāyāḥ śucibhrājasābhyām śucibhrājasābhyaḥ
Genitiveśucibhrājasāyāḥ śucibhrājasayoḥ śucibhrājasānām
Locativeśucibhrājasāyām śucibhrājasayoḥ śucibhrājasāsu

Adverb -śucibhrājasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria