Declension table of ?śucibāhya

Deva

NeuterSingularDualPlural
Nominativeśucibāhyam śucibāhye śucibāhyāni
Vocativeśucibāhya śucibāhye śucibāhyāni
Accusativeśucibāhyam śucibāhye śucibāhyāni
Instrumentalśucibāhyena śucibāhyābhyām śucibāhyaiḥ
Dativeśucibāhyāya śucibāhyābhyām śucibāhyebhyaḥ
Ablativeśucibāhyāt śucibāhyābhyām śucibāhyebhyaḥ
Genitiveśucibāhyasya śucibāhyayoḥ śucibāhyānām
Locativeśucibāhye śucibāhyayoḥ śucibāhyeṣu

Compound śucibāhya -

Adverb -śucibāhyam -śucibāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria