Declension table of ?śucibāhya

Deva

MasculineSingularDualPlural
Nominativeśucibāhyaḥ śucibāhyau śucibāhyāḥ
Vocativeśucibāhya śucibāhyau śucibāhyāḥ
Accusativeśucibāhyam śucibāhyau śucibāhyān
Instrumentalśucibāhyena śucibāhyābhyām śucibāhyaiḥ śucibāhyebhiḥ
Dativeśucibāhyāya śucibāhyābhyām śucibāhyebhyaḥ
Ablativeśucibāhyāt śucibāhyābhyām śucibāhyebhyaḥ
Genitiveśucibāhyasya śucibāhyayoḥ śucibāhyānām
Locativeśucibāhye śucibāhyayoḥ śucibāhyeṣu

Compound śucibāhya -

Adverb -śucibāhyam -śucibāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria