Declension table of ?śuciṣmatī

Deva

FeminineSingularDualPlural
Nominativeśuciṣmatī śuciṣmatyau śuciṣmatyaḥ
Vocativeśuciṣmati śuciṣmatyau śuciṣmatyaḥ
Accusativeśuciṣmatīm śuciṣmatyau śuciṣmatīḥ
Instrumentalśuciṣmatyā śuciṣmatībhyām śuciṣmatībhiḥ
Dativeśuciṣmatyai śuciṣmatībhyām śuciṣmatībhyaḥ
Ablativeśuciṣmatyāḥ śuciṣmatībhyām śuciṣmatībhyaḥ
Genitiveśuciṣmatyāḥ śuciṣmatyoḥ śuciṣmatīnām
Locativeśuciṣmatyām śuciṣmatyoḥ śuciṣmatīṣu

Compound śuciṣmati - śuciṣmatī -

Adverb -śuciṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria