Declension table of ?śuciṣmatā

Deva

FeminineSingularDualPlural
Nominativeśuciṣmatā śuciṣmate śuciṣmatāḥ
Vocativeśuciṣmate śuciṣmate śuciṣmatāḥ
Accusativeśuciṣmatām śuciṣmate śuciṣmatāḥ
Instrumentalśuciṣmatayā śuciṣmatābhyām śuciṣmatābhiḥ
Dativeśuciṣmatāyai śuciṣmatābhyām śuciṣmatābhyaḥ
Ablativeśuciṣmatāyāḥ śuciṣmatābhyām śuciṣmatābhyaḥ
Genitiveśuciṣmatāyāḥ śuciṣmatayoḥ śuciṣmatānām
Locativeśuciṣmatāyām śuciṣmatayoḥ śuciṣmatāsu

Adverb -śuciṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria