Declension table of ?śuciṣmat

Deva

MasculineSingularDualPlural
Nominativeśuciṣmān śuciṣmantau śuciṣmantaḥ
Vocativeśuciṣman śuciṣmantau śuciṣmantaḥ
Accusativeśuciṣmantam śuciṣmantau śuciṣmataḥ
Instrumentalśuciṣmatā śuciṣmadbhyām śuciṣmadbhiḥ
Dativeśuciṣmate śuciṣmadbhyām śuciṣmadbhyaḥ
Ablativeśuciṣmataḥ śuciṣmadbhyām śuciṣmadbhyaḥ
Genitiveśuciṣmataḥ śuciṣmatoḥ śuciṣmatām
Locativeśuciṣmati śuciṣmatoḥ śuciṣmatsu

Compound śuciṣmat -

Adverb -śuciṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria