Declension table of ?śuciṣadā

Deva

FeminineSingularDualPlural
Nominativeśuciṣadā śuciṣade śuciṣadāḥ
Vocativeśuciṣade śuciṣade śuciṣadāḥ
Accusativeśuciṣadām śuciṣade śuciṣadāḥ
Instrumentalśuciṣadayā śuciṣadābhyām śuciṣadābhiḥ
Dativeśuciṣadāyai śuciṣadābhyām śuciṣadābhyaḥ
Ablativeśuciṣadāyāḥ śuciṣadābhyām śuciṣadābhyaḥ
Genitiveśuciṣadāyāḥ śuciṣadayoḥ śuciṣadānām
Locativeśuciṣadāyām śuciṣadayoḥ śuciṣadāsu

Adverb -śuciṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria