Declension table of śuci

Deva

MasculineSingularDualPlural
Nominativeśuciḥ śucī śucayaḥ
Vocativeśuce śucī śucayaḥ
Accusativeśucim śucī śucīn
Instrumentalśucinā śucibhyām śucibhiḥ
Dativeśucaye śucibhyām śucibhyaḥ
Ablativeśuceḥ śucibhyām śucibhyaḥ
Genitiveśuceḥ śucyoḥ śucīnām
Locativeśucau śucyoḥ śuciṣu

Compound śuci -

Adverb -śuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria