Declension table of ?śuca

Deva

MasculineSingularDualPlural
Nominativeśucaḥ śucau śucāḥ
Vocativeśuca śucau śucāḥ
Accusativeśucam śucau śucān
Instrumentalśucena śucābhyām śucaiḥ śucebhiḥ
Dativeśucāya śucābhyām śucebhyaḥ
Ablativeśucāt śucābhyām śucebhyaḥ
Genitiveśucasya śucayoḥ śucānām
Locativeśuce śucayoḥ śuceṣu

Compound śuca -

Adverb -śucam -śucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria