Declension table of ?śuc

Deva

MasculineSingularDualPlural
Nominativeśuk śucau śucaḥ
Vocativeśuk śucau śucaḥ
Accusativeśucam śucau śucaḥ
Instrumentalśucā śugbhyām śugbhiḥ
Dativeśuce śugbhyām śugbhyaḥ
Ablativeśucaḥ śugbhyām śugbhyaḥ
Genitiveśucaḥ śucoḥ śucām
Locativeśuci śucoḥ śukṣu

Compound śuk -

Adverb -śuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria