Declension table of ?śubhvan

Deva

NeuterSingularDualPlural
Nominativeśubhva śubhvnī śubhvanī śubhvāni
Vocativeśubhvan śubhva śubhvnī śubhvanī śubhvāni
Accusativeśubhva śubhvnī śubhvanī śubhvāni
Instrumentalśubhvanā śubhvabhyām śubhvabhiḥ
Dativeśubhvane śubhvabhyām śubhvabhyaḥ
Ablativeśubhvanaḥ śubhvabhyām śubhvabhyaḥ
Genitiveśubhvanaḥ śubhvanoḥ śubhvanām
Locativeśubhvani śubhvanoḥ śubhvasu

Compound śubhva -

Adverb -śubhva -śubhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria