Declension table of ?śubhvan

Deva

MasculineSingularDualPlural
Nominativeśubhvā śubhvānau śubhvānaḥ
Vocativeśubhvan śubhvānau śubhvānaḥ
Accusativeśubhvānam śubhvānau śubhvanaḥ
Instrumentalśubhvanā śubhvabhyām śubhvabhiḥ
Dativeśubhvane śubhvabhyām śubhvabhyaḥ
Ablativeśubhvanaḥ śubhvabhyām śubhvabhyaḥ
Genitiveśubhvanaḥ śubhvanoḥ śubhvanām
Locativeśubhvani śubhvanoḥ śubhvasu

Compound śubhva -

Adverb -śubhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria