Declension table of ?śubhrayāma

Deva

MasculineSingularDualPlural
Nominativeśubhrayāmaḥ śubhrayāmau śubhrayāmāḥ
Vocativeśubhrayāma śubhrayāmau śubhrayāmāḥ
Accusativeśubhrayāmam śubhrayāmau śubhrayāmān
Instrumentalśubhrayāmeṇa śubhrayāmābhyām śubhrayāmaiḥ śubhrayāmebhiḥ
Dativeśubhrayāmāya śubhrayāmābhyām śubhrayāmebhyaḥ
Ablativeśubhrayāmāt śubhrayāmābhyām śubhrayāmebhyaḥ
Genitiveśubhrayāmasya śubhrayāmayoḥ śubhrayāmāṇām
Locativeśubhrayāme śubhrayāmayoḥ śubhrayāmeṣu

Compound śubhrayāma -

Adverb -śubhrayāmam -śubhrayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria