Declension table of ?śubhravatī

Deva

FeminineSingularDualPlural
Nominativeśubhravatī śubhravatyau śubhravatyaḥ
Vocativeśubhravati śubhravatyau śubhravatyaḥ
Accusativeśubhravatīm śubhravatyau śubhravatīḥ
Instrumentalśubhravatyā śubhravatībhyām śubhravatībhiḥ
Dativeśubhravatyai śubhravatībhyām śubhravatībhyaḥ
Ablativeśubhravatyāḥ śubhravatībhyām śubhravatībhyaḥ
Genitiveśubhravatyāḥ śubhravatyoḥ śubhravatīnām
Locativeśubhravatyām śubhravatyoḥ śubhravatīṣu

Compound śubhravati - śubhravatī -

Adverb -śubhravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria