Declension table of ?śubhrakhādi_ā

Deva

FeminineSingularDualPlural
Nominativeśubhrakhādi_ā śubhrakhādi_e śubhrakhādi_āḥ
Vocativeśubhrakhādi_e śubhrakhādi_e śubhrakhādi_āḥ
Accusativeśubhrakhādi_ām śubhrakhādi_e śubhrakhādi_āḥ
Instrumentalśubhrakhādi_ayā śubhrakhādi_ābhyām śubhrakhādi_ābhiḥ
Dativeśubhrakhādi_āyai śubhrakhādi_ābhyām śubhrakhādi_ābhyaḥ
Ablativeśubhrakhādi_āyāḥ śubhrakhādi_ābhyām śubhrakhādi_ābhyaḥ
Genitiveśubhrakhādi_āyāḥ śubhrakhādi_ayoḥ śubhrakhādi_ānām
Locativeśubhrakhādi_āyām śubhrakhādi_ayoḥ śubhrakhādi_āsu

Adverb -śubhrakhādi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria