Declension table of ?śubhrakhādi

Deva

MasculineSingularDualPlural
Nominativeśubhrakhādiḥ śubhrakhādī śubhrakhādayaḥ
Vocativeśubhrakhāde śubhrakhādī śubhrakhādayaḥ
Accusativeśubhrakhādim śubhrakhādī śubhrakhādīn
Instrumentalśubhrakhādinā śubhrakhādibhyām śubhrakhādibhiḥ
Dativeśubhrakhādaye śubhrakhādibhyām śubhrakhādibhyaḥ
Ablativeśubhrakhādeḥ śubhrakhādibhyām śubhrakhādibhyaḥ
Genitiveśubhrakhādeḥ śubhrakhādyoḥ śubhrakhādīnām
Locativeśubhrakhādau śubhrakhādyoḥ śubhrakhādiṣu

Compound śubhrakhādi -

Adverb -śubhrakhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria