Declension table of ?śubhradatī

Deva

FeminineSingularDualPlural
Nominativeśubhradatī śubhradatyau śubhradatyaḥ
Vocativeśubhradati śubhradatyau śubhradatyaḥ
Accusativeśubhradatīm śubhradatyau śubhradatīḥ
Instrumentalśubhradatyā śubhradatībhyām śubhradatībhiḥ
Dativeśubhradatyai śubhradatībhyām śubhradatībhyaḥ
Ablativeśubhradatyāḥ śubhradatībhyām śubhradatībhyaḥ
Genitiveśubhradatyāḥ śubhradatyoḥ śubhradatīnām
Locativeśubhradatyām śubhradatyoḥ śubhradatīṣu

Compound śubhradati - śubhradatī -

Adverb -śubhradati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria