Declension table of ?śubhradantī

Deva

FeminineSingularDualPlural
Nominativeśubhradantī śubhradantyau śubhradantyaḥ
Vocativeśubhradanti śubhradantyau śubhradantyaḥ
Accusativeśubhradantīm śubhradantyau śubhradantīḥ
Instrumentalśubhradantyā śubhradantībhyām śubhradantībhiḥ
Dativeśubhradantyai śubhradantībhyām śubhradantībhyaḥ
Ablativeśubhradantyāḥ śubhradantībhyām śubhradantībhyaḥ
Genitiveśubhradantyāḥ śubhradantyoḥ śubhradantīnām
Locativeśubhradantyām śubhradantyoḥ śubhradantīṣu

Compound śubhradanti - śubhradantī -

Adverb -śubhradanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria