Declension table of ?śubhradanta

Deva

NeuterSingularDualPlural
Nominativeśubhradantam śubhradante śubhradantāni
Vocativeśubhradanta śubhradante śubhradantāni
Accusativeśubhradantam śubhradante śubhradantāni
Instrumentalśubhradantena śubhradantābhyām śubhradantaiḥ
Dativeśubhradantāya śubhradantābhyām śubhradantebhyaḥ
Ablativeśubhradantāt śubhradantābhyām śubhradantebhyaḥ
Genitiveśubhradantasya śubhradantayoḥ śubhradantānām
Locativeśubhradante śubhradantayoḥ śubhradanteṣu

Compound śubhradanta -

Adverb -śubhradantam -śubhradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria