Declension table of ?śubhrāvat

Deva

MasculineSingularDualPlural
Nominativeśubhrāvān śubhrāvantau śubhrāvantaḥ
Vocativeśubhrāvan śubhrāvantau śubhrāvantaḥ
Accusativeśubhrāvantam śubhrāvantau śubhrāvataḥ
Instrumentalśubhrāvatā śubhrāvadbhyām śubhrāvadbhiḥ
Dativeśubhrāvate śubhrāvadbhyām śubhrāvadbhyaḥ
Ablativeśubhrāvataḥ śubhrāvadbhyām śubhrāvadbhyaḥ
Genitiveśubhrāvataḥ śubhrāvatoḥ śubhrāvatām
Locativeśubhrāvati śubhrāvatoḥ śubhrāvatsu

Compound śubhrāvat -

Adverb -śubhrāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria