Declension table of ?śubhrāṃśu

Deva

MasculineSingularDualPlural
Nominativeśubhrāṃśuḥ śubhrāṃśū śubhrāṃśavaḥ
Vocativeśubhrāṃśo śubhrāṃśū śubhrāṃśavaḥ
Accusativeśubhrāṃśum śubhrāṃśū śubhrāṃśūn
Instrumentalśubhrāṃśunā śubhrāṃśubhyām śubhrāṃśubhiḥ
Dativeśubhrāṃśave śubhrāṃśubhyām śubhrāṃśubhyaḥ
Ablativeśubhrāṃśoḥ śubhrāṃśubhyām śubhrāṃśubhyaḥ
Genitiveśubhrāṃśoḥ śubhrāṃśvoḥ śubhrāṃśūnām
Locativeśubhrāṃśau śubhrāṃśvoḥ śubhrāṃśuṣu

Compound śubhrāṃśu -

Adverb -śubhrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria