Declension table of ?śubhorṇabhrū

Deva

NeuterSingularDualPlural
Nominativeśubhorṇabhru śubhorṇabhruṇī śubhorṇabhrūṇi
Vocativeśubhorṇabhru śubhorṇabhruṇī śubhorṇabhrūṇi
Accusativeśubhorṇabhru śubhorṇabhruṇī śubhorṇabhrūṇi
Instrumentalśubhorṇabhruṇā śubhorṇabhrubhyām śubhorṇabhrubhiḥ
Dativeśubhorṇabhruṇe śubhorṇabhrubhyām śubhorṇabhrubhyaḥ
Ablativeśubhorṇabhruṇaḥ śubhorṇabhrubhyām śubhorṇabhrubhyaḥ
Genitiveśubhorṇabhruṇaḥ śubhorṇabhruṇoḥ śubhorṇabhrūṇām
Locativeśubhorṇabhruṇi śubhorṇabhruṇoḥ śubhorṇabhruṣu

Compound śubhorṇabhru -

Adverb -śubhorṇabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria