Declension table of ?śubhodarkatā

Deva

FeminineSingularDualPlural
Nominativeśubhodarkatā śubhodarkate śubhodarkatāḥ
Vocativeśubhodarkate śubhodarkate śubhodarkatāḥ
Accusativeśubhodarkatām śubhodarkate śubhodarkatāḥ
Instrumentalśubhodarkatayā śubhodarkatābhyām śubhodarkatābhiḥ
Dativeśubhodarkatāyai śubhodarkatābhyām śubhodarkatābhyaḥ
Ablativeśubhodarkatāyāḥ śubhodarkatābhyām śubhodarkatābhyaḥ
Genitiveśubhodarkatāyāḥ śubhodarkatayoḥ śubhodarkatānām
Locativeśubhodarkatāyām śubhodarkatayoḥ śubhodarkatāsu

Adverb -śubhodarkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria