Declension table of ?śubhodarka

Deva

MasculineSingularDualPlural
Nominativeśubhodarkaḥ śubhodarkau śubhodarkāḥ
Vocativeśubhodarka śubhodarkau śubhodarkāḥ
Accusativeśubhodarkam śubhodarkau śubhodarkān
Instrumentalśubhodarkeṇa śubhodarkābhyām śubhodarkaiḥ śubhodarkebhiḥ
Dativeśubhodarkāya śubhodarkābhyām śubhodarkebhyaḥ
Ablativeśubhodarkāt śubhodarkābhyām śubhodarkebhyaḥ
Genitiveśubhodarkasya śubhodarkayoḥ śubhodarkāṇām
Locativeśubhodarke śubhodarkayoḥ śubhodarkeṣu

Compound śubhodarka -

Adverb -śubhodarkam -śubhodarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria